translate-calculator.com

Download Sanskrit Dictionary APP

Ag Sanskrit Meaning

अकूप्यम्, इन्दुलोहकम्, खर्जुरम्, खर्जूरम्, चन्द्रलौहम्, चन्द्रहासम्, तारम्, दुर्वर्णम्, धौतम्, ब्राह्मपिङ्गा, महाशुभ्रम्, रजतम्, राजरङ्गम्, रूप्यम्, रौप्यम्, शुक्लम्, शुभ्रम्, श्वेतकम्, श्वेतम्, सितम्

Definition

श्वेतवर्णीयः दीप्तिमान् धातुः तथा च यस्मात् अलङ्कारादयः निर्मीयन्ते।

Definition

सा रजतस्य अलङ्कारान् धारयति।

For more Download Sanskrit Dictionary APP