Amazed Sanskrit Meaning
कृतविस्मय, चमत्कारित, परमविस्मित, विस्मयिन्, विस्मित, साद्भुत, हृषित, हृष्ट
Definition
यः विस्मयान्वितः।
Definition
तस्य कार्यं दृष्ट्वा सर्वे विस्मिताः।
कृतविस्मय, चमत्कारित, परमविस्मित, विस्मयिन्, विस्मित, साद्भुत, हृषित, हृष्ट
यः विस्मयान्वितः।
तस्य कार्यं दृष्ट्वा सर्वे विस्मिताः।