translate-calculator.com

Download Sanskrit Dictionary APP

Fuse Sanskrit Meaning

आमिश्ल्, आमृद्, आलुड्, एकीकृ, मिश्रीकृ, मिश्रीभू, मिश्र्, मुद्, ल्पी, विमिश्र्, व्यतियु, व्यामिश्र्, श्री, संकरीकृ, सङ्कॄ, संमिश्र, संमिश्रीकृ, सम्पृच्, सम्मिश्रीकृ, सम्मिश्र्, संयु, संयुज्, संसृज्

Definition

वस्तुद्वयान् अथवा एकस्य एव वस्तुनः भागद्वयान् सीवनेन श्यानद्रव्येण वा लग्नीकरणानुकूलः व्यापारः।

Definition

विधिज्ञः अन्यस्य पक्षस्य साक्षिणं स्वपक्षं मेलयति।

For more Download Sanskrit Dictionary APP