Picture Sanskrit Meaning
आलेखः, आलेख्यम्, चलच्चित्रम्, चित्रः, चित्रकर्म, चित्रक्रिया, चित्रम्, चित्रविद्या, वर्णनम्, वृतान्तम्
Definition
अविद्यमानस्य विद्यमानवत् विचिन्तनानुकूलः व्यापारः।
Definition
प्रश्नं समाधातुं अज्ञातानां अङ्कानां स्थाने कं च खं च कल्पामहे।